सामग्री पर जाएँ

पुतिहासस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१३:१८, ११ एप्रिल् २०१२ पर्यन्तं Luckas-bot (सम्भाषणम् | योगदानानि) (r2.7.1) (Robot: Adding ku:Pûjana çîmenê) द्वारा जातानां परिवर्तनानाम् आवलिः
पुदीनासस्यम्

इदं पुदिनापत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं पुदिनापत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् पुदिनापत्रम् आङ्ग्लभाषायां Mentha arvensis इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितम्, उपसेचनं चापि निर्मातुं शक्यते ।