सामग्री पर जाएँ

आषाढमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
rainy season
4th month
4th month

भारतीयकालमाने अयं मासः चतुर्थः । एषः ग्रिष्मर्तौ एव तिष्ठति । अस्य मासस्य अन्ते वर्षाकालः प्रारभते । तमिळुभाषायाम् अयं मासः आडि इति कथ्यते । सौरमानदिनदर्शिकायाम् आषाढमासः सूर्यस्य कर्काटकराशिं प्रति प्रवेशेन आरप्स्यते । चान्द्रमानदिनदर्शिकायाम् अयं मासः अमावास्यायाम् आरप्स्यते । वैष्णवदिनदर्शिकायां वामनः अस्य मासस्य अधिपतिः ।

उत्सवाः

अस्य मासस्य पूर्णिमादिने गुरुपूर्णिमा आचर्यते । एतस्मात् पूर्वम् एकादश्यां शयनि-एकादशी आचर्यते ।

"https://sa.wikipedia.org/w/index.php?title=आषाढमासः&oldid=395170" इत्यस्माद् प्रतिप्राप्तम्