सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

शास्त्रीयलेखाः

भरतनाट्यम्

नाट्यशास्त्रम्नाट्यशास्त्रम् इत्येत्द्ग्रन्थस्य कर्ता भरतमुनिः। एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते भारतम् इति यथार्थाभिधानम् भजते। तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति। नाट्यवेदः इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८.
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्। कालिदासः, मालविकाग्निमित्रनाटके। (अधिकवाचनाय »)



आधुनिकलेखः

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे। यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः। तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे। तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि। (अधिकवाचनाय »)




ज्ञायते किं भवता?

अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ? सुभाषितरत्नभाण्डागारग्रन्थे । (सामान्यतः १०,००० सुभाषितानि सङ्गृहीतानि।)



वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम्।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति। कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति। किन्तु महापुरुषाः न तथा। सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति। आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति। महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति।


सहपरियोजनाः